Declension table of ?dhokṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhokṣyamāṇaḥ | dhokṣyamāṇau | dhokṣyamāṇāḥ |
Vocative | dhokṣyamāṇa | dhokṣyamāṇau | dhokṣyamāṇāḥ |
Accusative | dhokṣyamāṇam | dhokṣyamāṇau | dhokṣyamāṇān |
Instrumental | dhokṣyamāṇena | dhokṣyamāṇābhyām | dhokṣyamāṇaiḥ dhokṣyamāṇebhiḥ |
Dative | dhokṣyamāṇāya | dhokṣyamāṇābhyām | dhokṣyamāṇebhyaḥ |
Ablative | dhokṣyamāṇāt | dhokṣyamāṇābhyām | dhokṣyamāṇebhyaḥ |
Genitive | dhokṣyamāṇasya | dhokṣyamāṇayoḥ | dhokṣyamāṇānām |
Locative | dhokṣyamāṇe | dhokṣyamāṇayoḥ | dhokṣyamāṇeṣu |