Declension table of ?dhokṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhokṣyamāṇaḥ dhokṣyamāṇau dhokṣyamāṇāḥ
Vocativedhokṣyamāṇa dhokṣyamāṇau dhokṣyamāṇāḥ
Accusativedhokṣyamāṇam dhokṣyamāṇau dhokṣyamāṇān
Instrumentaldhokṣyamāṇena dhokṣyamāṇābhyām dhokṣyamāṇaiḥ dhokṣyamāṇebhiḥ
Dativedhokṣyamāṇāya dhokṣyamāṇābhyām dhokṣyamāṇebhyaḥ
Ablativedhokṣyamāṇāt dhokṣyamāṇābhyām dhokṣyamāṇebhyaḥ
Genitivedhokṣyamāṇasya dhokṣyamāṇayoḥ dhokṣyamāṇānām
Locativedhokṣyamāṇe dhokṣyamāṇayoḥ dhokṣyamāṇeṣu

Compound dhokṣyamāṇa -

Adverb -dhokṣyamāṇam -dhokṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria