सुबन्तावली ?ध्मापयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाध्मापयिष्यन्ती ध्मापयिष्यन्त्यौ ध्मापयिष्यन्त्यः
सम्बोधनम्ध्मापयिष्यन्ति ध्मापयिष्यन्त्यौ ध्मापयिष्यन्त्यः
द्वितीयाध्मापयिष्यन्तीम् ध्मापयिष्यन्त्यौ ध्मापयिष्यन्तीः
तृतीयाध्मापयिष्यन्त्या ध्मापयिष्यन्तीभ्याम् ध्मापयिष्यन्तीभिः
चतुर्थीध्मापयिष्यन्त्यै ध्मापयिष्यन्तीभ्याम् ध्मापयिष्यन्तीभ्यः
पञ्चमीध्मापयिष्यन्त्याः ध्मापयिष्यन्तीभ्याम् ध्मापयिष्यन्तीभ्यः
षष्ठीध्मापयिष्यन्त्याः ध्मापयिष्यन्त्योः ध्मापयिष्यन्तीनाम्
सप्तमीध्मापयिष्यन्त्याम् ध्मापयिष्यन्त्योः ध्मापयिष्यन्तीषु

समास ध्मापयिष्यन्ति ध्मापयिष्यन्ती

अव्यय ॰ध्मापयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria