सुबन्तावली ?ध्मापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाध्मापयिष्यमाणः ध्मापयिष्यमाणौ ध्मापयिष्यमाणाः
सम्बोधनम्ध्मापयिष्यमाण ध्मापयिष्यमाणौ ध्मापयिष्यमाणाः
द्वितीयाध्मापयिष्यमाणम् ध्मापयिष्यमाणौ ध्मापयिष्यमाणान्
तृतीयाध्मापयिष्यमाणेन ध्मापयिष्यमाणाभ्याम् ध्मापयिष्यमाणैः ध्मापयिष्यमाणेभिः
चतुर्थीध्मापयिष्यमाणाय ध्मापयिष्यमाणाभ्याम् ध्मापयिष्यमाणेभ्यः
पञ्चमीध्मापयिष्यमाणात् ध्मापयिष्यमाणाभ्याम् ध्मापयिष्यमाणेभ्यः
षष्ठीध्मापयिष्यमाणस्य ध्मापयिष्यमाणयोः ध्मापयिष्यमाणानाम्
सप्तमीध्मापयिष्यमाणे ध्मापयिष्यमाणयोः ध्मापयिष्यमाणेषु

समास ध्मापयिष्यमाण

अव्यय ॰ध्मापयिष्यमाणम् ॰ध्मापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria