Declension table of ?dhitsyamāna

Deva

NeuterSingularDualPlural
Nominativedhitsyamānam dhitsyamāne dhitsyamānāni
Vocativedhitsyamāna dhitsyamāne dhitsyamānāni
Accusativedhitsyamānam dhitsyamāne dhitsyamānāni
Instrumentaldhitsyamānena dhitsyamānābhyām dhitsyamānaiḥ
Dativedhitsyamānāya dhitsyamānābhyām dhitsyamānebhyaḥ
Ablativedhitsyamānāt dhitsyamānābhyām dhitsyamānebhyaḥ
Genitivedhitsyamānasya dhitsyamānayoḥ dhitsyamānānām
Locativedhitsyamāne dhitsyamānayoḥ dhitsyamāneṣu

Compound dhitsyamāna -

Adverb -dhitsyamānam -dhitsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria