Declension table of dhitsitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhitsitavyā | dhitsitavye | dhitsitavyāḥ |
Vocative | dhitsitavye | dhitsitavye | dhitsitavyāḥ |
Accusative | dhitsitavyām | dhitsitavye | dhitsitavyāḥ |
Instrumental | dhitsitavyayā | dhitsitavyābhyām | dhitsitavyābhiḥ |
Dative | dhitsitavyāyai | dhitsitavyābhyām | dhitsitavyābhyaḥ |
Ablative | dhitsitavyāyāḥ | dhitsitavyābhyām | dhitsitavyābhyaḥ |
Genitive | dhitsitavyāyāḥ | dhitsitavyayoḥ | dhitsitavyānām |
Locative | dhitsitavyāyām | dhitsitavyayoḥ | dhitsitavyāsu |