Declension table of dhitsitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhitsitavat | dhitsitavantī dhitsitavatī | dhitsitavanti |
Vocative | dhitsitavat | dhitsitavantī dhitsitavatī | dhitsitavanti |
Accusative | dhitsitavat | dhitsitavantī dhitsitavatī | dhitsitavanti |
Instrumental | dhitsitavatā | dhitsitavadbhyām | dhitsitavadbhiḥ |
Dative | dhitsitavate | dhitsitavadbhyām | dhitsitavadbhyaḥ |
Ablative | dhitsitavataḥ | dhitsitavadbhyām | dhitsitavadbhyaḥ |
Genitive | dhitsitavataḥ | dhitsitavatoḥ | dhitsitavatām |
Locative | dhitsitavati | dhitsitavatoḥ | dhitsitavatsu |