Declension table of ?dhitsita

Deva

NeuterSingularDualPlural
Nominativedhitsitam dhitsite dhitsitāni
Vocativedhitsita dhitsite dhitsitāni
Accusativedhitsitam dhitsite dhitsitāni
Instrumentaldhitsitena dhitsitābhyām dhitsitaiḥ
Dativedhitsitāya dhitsitābhyām dhitsitebhyaḥ
Ablativedhitsitāt dhitsitābhyām dhitsitebhyaḥ
Genitivedhitsitasya dhitsitayoḥ dhitsitānām
Locativedhitsite dhitsitayoḥ dhitsiteṣu

Compound dhitsita -

Adverb -dhitsitam -dhitsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria