Declension table of ?dhitsiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhitsiṣyan | dhitsiṣyantau | dhitsiṣyantaḥ |
Vocative | dhitsiṣyan | dhitsiṣyantau | dhitsiṣyantaḥ |
Accusative | dhitsiṣyantam | dhitsiṣyantau | dhitsiṣyataḥ |
Instrumental | dhitsiṣyatā | dhitsiṣyadbhyām | dhitsiṣyadbhiḥ |
Dative | dhitsiṣyate | dhitsiṣyadbhyām | dhitsiṣyadbhyaḥ |
Ablative | dhitsiṣyataḥ | dhitsiṣyadbhyām | dhitsiṣyadbhyaḥ |
Genitive | dhitsiṣyataḥ | dhitsiṣyatoḥ | dhitsiṣyatām |
Locative | dhitsiṣyati | dhitsiṣyatoḥ | dhitsiṣyatsu |