Declension table of ?dhitsiṣyat

Deva

MasculineSingularDualPlural
Nominativedhitsiṣyan dhitsiṣyantau dhitsiṣyantaḥ
Vocativedhitsiṣyan dhitsiṣyantau dhitsiṣyantaḥ
Accusativedhitsiṣyantam dhitsiṣyantau dhitsiṣyataḥ
Instrumentaldhitsiṣyatā dhitsiṣyadbhyām dhitsiṣyadbhiḥ
Dativedhitsiṣyate dhitsiṣyadbhyām dhitsiṣyadbhyaḥ
Ablativedhitsiṣyataḥ dhitsiṣyadbhyām dhitsiṣyadbhyaḥ
Genitivedhitsiṣyataḥ dhitsiṣyatoḥ dhitsiṣyatām
Locativedhitsiṣyati dhitsiṣyatoḥ dhitsiṣyatsu

Compound dhitsiṣyat -

Adverb -dhitsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria