Declension table of ?dhitsamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhitsamānaḥ | dhitsamānau | dhitsamānāḥ |
Vocative | dhitsamāna | dhitsamānau | dhitsamānāḥ |
Accusative | dhitsamānam | dhitsamānau | dhitsamānān |
Instrumental | dhitsamānena | dhitsamānābhyām | dhitsamānaiḥ dhitsamānebhiḥ |
Dative | dhitsamānāya | dhitsamānābhyām | dhitsamānebhyaḥ |
Ablative | dhitsamānāt | dhitsamānābhyām | dhitsamānebhyaḥ |
Genitive | dhitsamānasya | dhitsamānayoḥ | dhitsamānānām |
Locative | dhitsamāne | dhitsamānayoḥ | dhitsamāneṣu |