सुबन्तावली ?धितवना

Roma

स्त्रीएकद्विबहु
प्रथमाधितवना धितवने धितवनाः
सम्बोधनम्धितवने धितवने धितवनाः
द्वितीयाधितवनाम् धितवने धितवनाः
तृतीयाधितवनया धितवनाभ्याम् धितवनाभिः
चतुर्थीधितवनायै धितवनाभ्याम् धितवनाभ्यः
पञ्चमीधितवनायाः धितवनाभ्याम् धितवनाभ्यः
षष्ठीधितवनायाः धितवनयोः धितवनानाम्
सप्तमीधितवनायाम् धितवनयोः धितवनासु

अव्यय ॰धितवनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria