सुबन्तावली ?धितवन्

Roma

पुमान्एकद्विबहु
प्रथमाधितवा धितवानौ धितवानः
सम्बोधनम्धितवन् धितवानौ धितवानः
द्वितीयाधितवानम् धितवानौ धितव्नः
तृतीयाधितव्ना धितवभ्याम् धितवभिः
चतुर्थीधितव्ने धितवभ्याम् धितवभ्यः
पञ्चमीधितव्नः धितवभ्याम् धितवभ्यः
षष्ठीधितव्नः धितव्नोः धितव्नाम्
सप्तमीधितव्नि धितवनि धितव्नोः धितवसु

समास धितव

अव्यय ॰धितवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria