Declension table of dhita

Deva

MasculineSingularDualPlural
Nominativedhitaḥ dhitau dhitāḥ
Vocativedhita dhitau dhitāḥ
Accusativedhitam dhitau dhitān
Instrumentaldhitena dhitābhyām dhitaiḥ dhitebhiḥ
Dativedhitāya dhitābhyām dhitebhyaḥ
Ablativedhitāt dhitābhyām dhitebhyaḥ
Genitivedhitasya dhitayoḥ dhitānām
Locativedhite dhitayoḥ dhiteṣu

Compound dhita -

Adverb -dhitam -dhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria