Declension table of dhikpralāpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhikpralāpaḥ | dhikpralāpau | dhikpralāpāḥ |
Vocative | dhikpralāpa | dhikpralāpau | dhikpralāpāḥ |
Accusative | dhikpralāpam | dhikpralāpau | dhikpralāpān |
Instrumental | dhikpralāpena | dhikpralāpābhyām | dhikpralāpaiḥ |
Dative | dhikpralāpāya | dhikpralāpābhyām | dhikpralāpebhyaḥ |
Ablative | dhikpralāpāt | dhikpralāpābhyām | dhikpralāpebhyaḥ |
Genitive | dhikpralāpasya | dhikpralāpayoḥ | dhikpralāpānām |
Locative | dhikpralāpe | dhikpralāpayoḥ | dhikpralāpeṣu |