Declension table of dhikpralāpa

Deva

MasculineSingularDualPlural
Nominativedhikpralāpaḥ dhikpralāpau dhikpralāpāḥ
Vocativedhikpralāpa dhikpralāpau dhikpralāpāḥ
Accusativedhikpralāpam dhikpralāpau dhikpralāpān
Instrumentaldhikpralāpena dhikpralāpābhyām dhikpralāpaiḥ dhikpralāpebhiḥ
Dativedhikpralāpāya dhikpralāpābhyām dhikpralāpebhyaḥ
Ablativedhikpralāpāt dhikpralāpābhyām dhikpralāpebhyaḥ
Genitivedhikpralāpasya dhikpralāpayoḥ dhikpralāpānām
Locativedhikpralāpe dhikpralāpayoḥ dhikpralāpeṣu

Compound dhikpralāpa -

Adverb -dhikpralāpam -dhikpralāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria