Declension table of ?dhikṣitavyā

Deva

FeminineSingularDualPlural
Nominativedhikṣitavyā dhikṣitavye dhikṣitavyāḥ
Vocativedhikṣitavye dhikṣitavye dhikṣitavyāḥ
Accusativedhikṣitavyām dhikṣitavye dhikṣitavyāḥ
Instrumentaldhikṣitavyayā dhikṣitavyābhyām dhikṣitavyābhiḥ
Dativedhikṣitavyāyai dhikṣitavyābhyām dhikṣitavyābhyaḥ
Ablativedhikṣitavyāyāḥ dhikṣitavyābhyām dhikṣitavyābhyaḥ
Genitivedhikṣitavyāyāḥ dhikṣitavyayoḥ dhikṣitavyānām
Locativedhikṣitavyāyām dhikṣitavyayoḥ dhikṣitavyāsu

Adverb -dhikṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria