Declension table of ?dhīvatī

Deva

FeminineSingularDualPlural
Nominativedhīvatī dhīvatyau dhīvatyaḥ
Vocativedhīvati dhīvatyau dhīvatyaḥ
Accusativedhīvatīm dhīvatyau dhīvatīḥ
Instrumentaldhīvatyā dhīvatībhyām dhīvatībhiḥ
Dativedhīvatyai dhīvatībhyām dhīvatībhyaḥ
Ablativedhīvatyāḥ dhīvatībhyām dhīvatībhyaḥ
Genitivedhīvatyāḥ dhīvatyoḥ dhīvatīnām
Locativedhīvatyām dhīvatyoḥ dhīvatīṣu

Compound dhīvati - dhīvatī -

Adverb -dhīvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria