Declension table of dhīvarga

Deva

MasculineSingularDualPlural
Nominativedhīvargaḥ dhīvargau dhīvargāḥ
Vocativedhīvarga dhīvargau dhīvargāḥ
Accusativedhīvargam dhīvargau dhīvargān
Instrumentaldhīvargeṇa dhīvargābhyām dhīvargaiḥ dhīvargebhiḥ
Dativedhīvargāya dhīvargābhyām dhīvargebhyaḥ
Ablativedhīvargāt dhīvargābhyām dhīvargebhyaḥ
Genitivedhīvargasya dhīvargayoḥ dhīvargāṇām
Locativedhīvarge dhīvargayoḥ dhīvargeṣu

Compound dhīvarga -

Adverb -dhīvargam -dhīvargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria