सुबन्तावली ?धीतरसा

Roma

स्त्रीएकद्विबहु
प्रथमाधीतरसा धीतरसे धीतरसाः
सम्बोधनम्धीतरसे धीतरसे धीतरसाः
द्वितीयाधीतरसाम् धीतरसे धीतरसाः
तृतीयाधीतरसया धीतरसाभ्याम् धीतरसाभिः
चतुर्थीधीतरसायै धीतरसाभ्याम् धीतरसाभ्यः
पञ्चमीधीतरसायाः धीतरसाभ्याम् धीतरसाभ्यः
षष्ठीधीतरसायाः धीतरसयोः धीतरसानाम्
सप्तमीधीतरसायाम् धीतरसयोः धीतरसासु

अव्यय ॰धीतरसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria