Declension table of ?dhīryamāṇa

Deva

MasculineSingularDualPlural
Nominativedhīryamāṇaḥ dhīryamāṇau dhīryamāṇāḥ
Vocativedhīryamāṇa dhīryamāṇau dhīryamāṇāḥ
Accusativedhīryamāṇam dhīryamāṇau dhīryamāṇān
Instrumentaldhīryamāṇena dhīryamāṇābhyām dhīryamāṇaiḥ dhīryamāṇebhiḥ
Dativedhīryamāṇāya dhīryamāṇābhyām dhīryamāṇebhyaḥ
Ablativedhīryamāṇāt dhīryamāṇābhyām dhīryamāṇebhyaḥ
Genitivedhīryamāṇasya dhīryamāṇayoḥ dhīryamāṇānām
Locativedhīryamāṇe dhīryamāṇayoḥ dhīryamāṇeṣu

Compound dhīryamāṇa -

Adverb -dhīryamāṇam -dhīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria