Declension table of ?dhīrtavat

Deva

NeuterSingularDualPlural
Nominativedhīrtavat dhīrtavantī dhīrtavatī dhīrtavanti
Vocativedhīrtavat dhīrtavantī dhīrtavatī dhīrtavanti
Accusativedhīrtavat dhīrtavantī dhīrtavatī dhīrtavanti
Instrumentaldhīrtavatā dhīrtavadbhyām dhīrtavadbhiḥ
Dativedhīrtavate dhīrtavadbhyām dhīrtavadbhyaḥ
Ablativedhīrtavataḥ dhīrtavadbhyām dhīrtavadbhyaḥ
Genitivedhīrtavataḥ dhīrtavatoḥ dhīrtavatām
Locativedhīrtavati dhīrtavatoḥ dhīrtavatsu

Adverb -dhīrtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria