Declension table of ?dhīrta

Deva

NeuterSingularDualPlural
Nominativedhīrtam dhīrte dhīrtāni
Vocativedhīrta dhīrte dhīrtāni
Accusativedhīrtam dhīrte dhīrtāni
Instrumentaldhīrtena dhīrtābhyām dhīrtaiḥ
Dativedhīrtāya dhīrtābhyām dhīrtebhyaḥ
Ablativedhīrtāt dhīrtābhyām dhīrtebhyaḥ
Genitivedhīrtasya dhīrtayoḥ dhīrtānām
Locativedhīrte dhīrtayoḥ dhīrteṣu

Compound dhīrta -

Adverb -dhīrtam -dhīrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria