Declension table of dhīrodātta

Deva

MasculineSingularDualPlural
Nominativedhīrodāttaḥ dhīrodāttau dhīrodāttāḥ
Vocativedhīrodātta dhīrodāttau dhīrodāttāḥ
Accusativedhīrodāttam dhīrodāttau dhīrodāttān
Instrumentaldhīrodāttena dhīrodāttābhyām dhīrodāttaiḥ dhīrodāttebhiḥ
Dativedhīrodāttāya dhīrodāttābhyām dhīrodāttebhyaḥ
Ablativedhīrodāttāt dhīrodāttābhyām dhīrodāttebhyaḥ
Genitivedhīrodāttasya dhīrodāttayoḥ dhīrodāttānām
Locativedhīrodātte dhīrodāttayoḥ dhīrodātteṣu

Compound dhīrodātta -

Adverb -dhīrodāttam -dhīrodāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria