Declension table of ?dhīritavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhīritavān | dhīritavantau | dhīritavantaḥ |
Vocative | dhīritavan | dhīritavantau | dhīritavantaḥ |
Accusative | dhīritavantam | dhīritavantau | dhīritavataḥ |
Instrumental | dhīritavatā | dhīritavadbhyām | dhīritavadbhiḥ |
Dative | dhīritavate | dhīritavadbhyām | dhīritavadbhyaḥ |
Ablative | dhīritavataḥ | dhīritavadbhyām | dhīritavadbhyaḥ |
Genitive | dhīritavataḥ | dhīritavatoḥ | dhīritavatām |
Locative | dhīritavati | dhīritavatoḥ | dhīritavatsu |