Declension table of dhīraśānta

Deva

MasculineSingularDualPlural
Nominativedhīraśāntaḥ dhīraśāntau dhīraśāntāḥ
Vocativedhīraśānta dhīraśāntau dhīraśāntāḥ
Accusativedhīraśāntam dhīraśāntau dhīraśāntān
Instrumentaldhīraśāntena dhīraśāntābhyām dhīraśāntaiḥ dhīraśāntebhiḥ
Dativedhīraśāntāya dhīraśāntābhyām dhīraśāntebhyaḥ
Ablativedhīraśāntāt dhīraśāntābhyām dhīraśāntebhyaḥ
Genitivedhīraśāntasya dhīraśāntayoḥ dhīraśāntānām
Locativedhīraśānte dhīraśāntayoḥ dhīraśānteṣu

Compound dhīraśānta -

Adverb -dhīraśāntam -dhīraśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria