Declension table of ?dhīrayitavyā

Deva

FeminineSingularDualPlural
Nominativedhīrayitavyā dhīrayitavye dhīrayitavyāḥ
Vocativedhīrayitavye dhīrayitavye dhīrayitavyāḥ
Accusativedhīrayitavyām dhīrayitavye dhīrayitavyāḥ
Instrumentaldhīrayitavyayā dhīrayitavyābhyām dhīrayitavyābhiḥ
Dativedhīrayitavyāyai dhīrayitavyābhyām dhīrayitavyābhyaḥ
Ablativedhīrayitavyāyāḥ dhīrayitavyābhyām dhīrayitavyābhyaḥ
Genitivedhīrayitavyāyāḥ dhīrayitavyayoḥ dhīrayitavyānām
Locativedhīrayitavyāyām dhīrayitavyayoḥ dhīrayitavyāsu

Adverb -dhīrayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria