सुबन्तावली ?धीरयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाधीरयिष्यमाणः धीरयिष्यमाणौ धीरयिष्यमाणाः
सम्बोधनम्धीरयिष्यमाण धीरयिष्यमाणौ धीरयिष्यमाणाः
द्वितीयाधीरयिष्यमाणम् धीरयिष्यमाणौ धीरयिष्यमाणान्
तृतीयाधीरयिष्यमाणेन धीरयिष्यमाणाभ्याम् धीरयिष्यमाणैः धीरयिष्यमाणेभिः
चतुर्थीधीरयिष्यमाणाय धीरयिष्यमाणाभ्याम् धीरयिष्यमाणेभ्यः
पञ्चमीधीरयिष्यमाणात् धीरयिष्यमाणाभ्याम् धीरयिष्यमाणेभ्यः
षष्ठीधीरयिष्यमाणस्य धीरयिष्यमाणयोः धीरयिष्यमाणानाम्
सप्तमीधीरयिष्यमाणे धीरयिष्यमाणयोः धीरयिष्यमाणेषु

समास धीरयिष्यमाण

अव्यय ॰धीरयिष्यमाणम् ॰धीरयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria