Declension table of dhīratva

Deva

NeuterSingularDualPlural
Nominativedhīratvam dhīratve dhīratvāni
Vocativedhīratva dhīratve dhīratvāni
Accusativedhīratvam dhīratve dhīratvāni
Instrumentaldhīratvena dhīratvābhyām dhīratvaiḥ
Dativedhīratvāya dhīratvābhyām dhīratvebhyaḥ
Ablativedhīratvāt dhīratvābhyām dhīratvebhyaḥ
Genitivedhīratvasya dhīratvayoḥ dhīratvānām
Locativedhīratve dhīratvayoḥ dhīratveṣu

Compound dhīratva -

Adverb -dhīratvam -dhīratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria