Declension table of ?dhīradhvani

Deva

MasculineSingularDualPlural
Nominativedhīradhvaniḥ dhīradhvanī dhīradhvanayaḥ
Vocativedhīradhvane dhīradhvanī dhīradhvanayaḥ
Accusativedhīradhvanim dhīradhvanī dhīradhvanīn
Instrumentaldhīradhvaninā dhīradhvanibhyām dhīradhvanibhiḥ
Dativedhīradhvanaye dhīradhvanibhyām dhīradhvanibhyaḥ
Ablativedhīradhvaneḥ dhīradhvanibhyām dhīradhvanibhyaḥ
Genitivedhīradhvaneḥ dhīradhvanyoḥ dhīradhvanīnām
Locativedhīradhvanau dhīradhvanyoḥ dhīradhvaniṣu

Compound dhīradhvani -

Adverb -dhīradhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria