Declension table of ?dhīmattamā

Deva

FeminineSingularDualPlural
Nominativedhīmattamā dhīmattame dhīmattamāḥ
Vocativedhīmattame dhīmattame dhīmattamāḥ
Accusativedhīmattamām dhīmattame dhīmattamāḥ
Instrumentaldhīmattamayā dhīmattamābhyām dhīmattamābhiḥ
Dativedhīmattamāyai dhīmattamābhyām dhīmattamābhyaḥ
Ablativedhīmattamāyāḥ dhīmattamābhyām dhīmattamābhyaḥ
Genitivedhīmattamāyāḥ dhīmattamayoḥ dhīmattamānām
Locativedhīmattamāyām dhīmattamayoḥ dhīmattamāsu

Adverb -dhīmattamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria