Declension table of dhīmattama

Deva

MasculineSingularDualPlural
Nominativedhīmattamaḥ dhīmattamau dhīmattamāḥ
Vocativedhīmattama dhīmattamau dhīmattamāḥ
Accusativedhīmattamam dhīmattamau dhīmattamān
Instrumentaldhīmattamena dhīmattamābhyām dhīmattamaiḥ dhīmattamebhiḥ
Dativedhīmattamāya dhīmattamābhyām dhīmattamebhyaḥ
Ablativedhīmattamāt dhīmattamābhyām dhīmattamebhyaḥ
Genitivedhīmattamasya dhīmattamayoḥ dhīmattamānām
Locativedhīmattame dhīmattamayoḥ dhīmattameṣu

Compound dhīmattama -

Adverb -dhīmattamam -dhīmattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria