Declension table of ?dhīmatī

Deva

FeminineSingularDualPlural
Nominativedhīmatī dhīmatyau dhīmatyaḥ
Vocativedhīmati dhīmatyau dhīmatyaḥ
Accusativedhīmatīm dhīmatyau dhīmatīḥ
Instrumentaldhīmatyā dhīmatībhyām dhīmatībhiḥ
Dativedhīmatyai dhīmatībhyām dhīmatībhyaḥ
Ablativedhīmatyāḥ dhīmatībhyām dhīmatībhyaḥ
Genitivedhīmatyāḥ dhīmatyoḥ dhīmatīnām
Locativedhīmatyām dhīmatyoḥ dhīmatīṣu

Compound dhīmati - dhīmatī -

Adverb -dhīmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria