Declension table of ?dhījavanā

Deva

FeminineSingularDualPlural
Nominativedhījavanā dhījavane dhījavanāḥ
Vocativedhījavane dhījavane dhījavanāḥ
Accusativedhījavanām dhījavane dhījavanāḥ
Instrumentaldhījavanayā dhījavanābhyām dhījavanābhiḥ
Dativedhījavanāyai dhījavanābhyām dhījavanābhyaḥ
Ablativedhījavanāyāḥ dhījavanābhyām dhījavanābhyaḥ
Genitivedhījavanāyāḥ dhījavanayoḥ dhījavanānām
Locativedhījavanāyām dhījavanayoḥ dhījavanāsu

Adverb -dhījavanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria