Declension table of dhiṣaṇa

Deva

MasculineSingularDualPlural
Nominativedhiṣaṇaḥ dhiṣaṇau dhiṣaṇāḥ
Vocativedhiṣaṇa dhiṣaṇau dhiṣaṇāḥ
Accusativedhiṣaṇam dhiṣaṇau dhiṣaṇān
Instrumentaldhiṣaṇena dhiṣaṇābhyām dhiṣaṇaiḥ dhiṣaṇebhiḥ
Dativedhiṣaṇāya dhiṣaṇābhyām dhiṣaṇebhyaḥ
Ablativedhiṣaṇāt dhiṣaṇābhyām dhiṣaṇebhyaḥ
Genitivedhiṣaṇasya dhiṣaṇayoḥ dhiṣaṇānām
Locativedhiṣaṇe dhiṣaṇayoḥ dhiṣaṇeṣu

Compound dhiṣaṇa -

Adverb -dhiṣaṇam -dhiṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria