Declension table of dheya

Deva

NeuterSingularDualPlural
Nominativedheyam dheye dheyāni
Vocativedheya dheye dheyāni
Accusativedheyam dheye dheyāni
Instrumentaldheyena dheyābhyām dheyaiḥ
Dativedheyāya dheyābhyām dheyebhyaḥ
Ablativedheyāt dheyābhyām dheyebhyaḥ
Genitivedheyasya dheyayoḥ dheyānām
Locativedheye dheyayoḥ dheyeṣu

Compound dheya -

Adverb -dheyam -dheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria