सुबन्तावली धेन्वनडुह

Roma

नपुंसकम्एकद्विबहु
प्रथमाधेन्वनडुहम् धेन्वनडुहे धेन्वनडुहानि
सम्बोधनम्धेन्वनडुह धेन्वनडुहे धेन्वनडुहानि
द्वितीयाधेन्वनडुहम् धेन्वनडुहे धेन्वनडुहानि
तृतीयाधेन्वनडुहेन धेन्वनडुहाभ्याम् धेन्वनडुहैः
चतुर्थीधेन्वनडुहाय धेन्वनडुहाभ्याम् धेन्वनडुहेभ्यः
पञ्चमीधेन्वनडुहात् धेन्वनडुहाभ्याम् धेन्वनडुहेभ्यः
षष्ठीधेन्वनडुहस्य धेन्वनडुहयोः धेन्वनडुहानाम्
सप्तमीधेन्वनडुहे धेन्वनडुहयोः धेन्वनडुहेषु

समास धेन्वनडुह

अव्यय ॰धेन्वनडुहम् ॰धेन्वनडुहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria