Declension table of dhenvanaḍuha

Deva

MasculineSingularDualPlural
Nominativedhenvanaḍuhaḥ dhenvanaḍuhau dhenvanaḍuhāḥ
Vocativedhenvanaḍuha dhenvanaḍuhau dhenvanaḍuhāḥ
Accusativedhenvanaḍuham dhenvanaḍuhau dhenvanaḍuhān
Instrumentaldhenvanaḍuhena dhenvanaḍuhābhyām dhenvanaḍuhaiḥ dhenvanaḍuhebhiḥ
Dativedhenvanaḍuhāya dhenvanaḍuhābhyām dhenvanaḍuhebhyaḥ
Ablativedhenvanaḍuhāt dhenvanaḍuhābhyām dhenvanaḍuhebhyaḥ
Genitivedhenvanaḍuhasya dhenvanaḍuhayoḥ dhenvanaḍuhānām
Locativedhenvanaḍuhe dhenvanaḍuhayoḥ dhenvanaḍuheṣu

Compound dhenvanaḍuha -

Adverb -dhenvanaḍuham -dhenvanaḍuhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria