Declension table of dhenvanaḍuhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhenvanaḍuhaḥ | dhenvanaḍuhau | dhenvanaḍuhāḥ |
Vocative | dhenvanaḍuha | dhenvanaḍuhau | dhenvanaḍuhāḥ |
Accusative | dhenvanaḍuham | dhenvanaḍuhau | dhenvanaḍuhān |
Instrumental | dhenvanaḍuhena | dhenvanaḍuhābhyām | dhenvanaḍuhaiḥ |
Dative | dhenvanaḍuhāya | dhenvanaḍuhābhyām | dhenvanaḍuhebhyaḥ |
Ablative | dhenvanaḍuhāt | dhenvanaḍuhābhyām | dhenvanaḍuhebhyaḥ |
Genitive | dhenvanaḍuhasya | dhenvanaḍuhayoḥ | dhenvanaḍuhānām |
Locative | dhenvanaḍuhe | dhenvanaḍuhayoḥ | dhenvanaḍuheṣu |