Declension table of dhenuka

Deva

MasculineSingularDualPlural
Nominativedhenukaḥ dhenukau dhenukāḥ
Vocativedhenuka dhenukau dhenukāḥ
Accusativedhenukam dhenukau dhenukān
Instrumentaldhenukena dhenukābhyām dhenukaiḥ
Dativedhenukāya dhenukābhyām dhenukebhyaḥ
Ablativedhenukāt dhenukābhyām dhenukebhyaḥ
Genitivedhenukasya dhenukayoḥ dhenukānām
Locativedhenuke dhenukayoḥ dhenukeṣu

Compound dhenuka -

Adverb -dhenukam -dhenukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria