Declension table of dhenubhavyā

Deva

FeminineSingularDualPlural
Nominativedhenubhavyā dhenubhavye dhenubhavyāḥ
Vocativedhenubhavye dhenubhavye dhenubhavyāḥ
Accusativedhenubhavyām dhenubhavye dhenubhavyāḥ
Instrumentaldhenubhavyayā dhenubhavyābhyām dhenubhavyābhiḥ
Dativedhenubhavyāyai dhenubhavyābhyām dhenubhavyābhyaḥ
Ablativedhenubhavyāyāḥ dhenubhavyābhyām dhenubhavyābhyaḥ
Genitivedhenubhavyāyāḥ dhenubhavyayoḥ dhenubhavyānām
Locativedhenubhavyāyām dhenubhavyayoḥ dhenubhavyāsu

Adverb -dhenubhavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria