Declension table of dhenu

Deva

NeuterSingularDualPlural
Nominativedhenu dhenunī dhenūni
Vocativedhenu dhenunī dhenūni
Accusativedhenu dhenunī dhenūni
Instrumentaldhenunā dhenubhyām dhenubhiḥ
Dativedhenune dhenubhyām dhenubhyaḥ
Ablativedhenunaḥ dhenubhyām dhenubhyaḥ
Genitivedhenunaḥ dhenunoḥ dhenūnām
Locativedhenuni dhenunoḥ dhenuṣu

Compound dhenu -

Adverb -dhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria