Declension table of dhenu

Deva

FeminineSingularDualPlural
Nominativedhenuḥ dhenū dhenavaḥ
Vocativedheno dhenū dhenavaḥ
Accusativedhenum dhenū dhenūḥ
Instrumentaldhenvā dhenubhyām dhenubhiḥ
Dativedhenvai dhenave dhenubhyām dhenubhyaḥ
Ablativedhenvāḥ dhenoḥ dhenubhyām dhenubhyaḥ
Genitivedhenvāḥ dhenoḥ dhenvoḥ dhenūnām
Locativedhenvām dhenau dhenvoḥ dhenuṣu

Compound dhenu -

Adverb -dhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria