Declension table of ?dhekṣyat

Deva

NeuterSingularDualPlural
Nominativedhekṣyat dhekṣyantī dhekṣyatī dhekṣyanti
Vocativedhekṣyat dhekṣyantī dhekṣyatī dhekṣyanti
Accusativedhekṣyat dhekṣyantī dhekṣyatī dhekṣyanti
Instrumentaldhekṣyatā dhekṣyadbhyām dhekṣyadbhiḥ
Dativedhekṣyate dhekṣyadbhyām dhekṣyadbhyaḥ
Ablativedhekṣyataḥ dhekṣyadbhyām dhekṣyadbhyaḥ
Genitivedhekṣyataḥ dhekṣyatoḥ dhekṣyatām
Locativedhekṣyati dhekṣyatoḥ dhekṣyatsu

Adverb -dhekṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria