Declension table of ?dhekṣyat

Deva

MasculineSingularDualPlural
Nominativedhekṣyan dhekṣyantau dhekṣyantaḥ
Vocativedhekṣyan dhekṣyantau dhekṣyantaḥ
Accusativedhekṣyantam dhekṣyantau dhekṣyataḥ
Instrumentaldhekṣyatā dhekṣyadbhyām dhekṣyadbhiḥ
Dativedhekṣyate dhekṣyadbhyām dhekṣyadbhyaḥ
Ablativedhekṣyataḥ dhekṣyadbhyām dhekṣyadbhyaḥ
Genitivedhekṣyataḥ dhekṣyatoḥ dhekṣyatām
Locativedhekṣyati dhekṣyatoḥ dhekṣyatsu

Compound dhekṣyat -

Adverb -dhekṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria