Declension table of ?dhekṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhekṣyamāṇam | dhekṣyamāṇe | dhekṣyamāṇāni |
Vocative | dhekṣyamāṇa | dhekṣyamāṇe | dhekṣyamāṇāni |
Accusative | dhekṣyamāṇam | dhekṣyamāṇe | dhekṣyamāṇāni |
Instrumental | dhekṣyamāṇena | dhekṣyamāṇābhyām | dhekṣyamāṇaiḥ |
Dative | dhekṣyamāṇāya | dhekṣyamāṇābhyām | dhekṣyamāṇebhyaḥ |
Ablative | dhekṣyamāṇāt | dhekṣyamāṇābhyām | dhekṣyamāṇebhyaḥ |
Genitive | dhekṣyamāṇasya | dhekṣyamāṇayoḥ | dhekṣyamāṇānām |
Locative | dhekṣyamāṇe | dhekṣyamāṇayoḥ | dhekṣyamāṇeṣu |