सुबन्तावली धवित्रदण्ड

Roma

पुमान्एकद्विबहु
प्रथमाधवित्रदण्डः धवित्रदण्डौ धवित्रदण्डाः
सम्बोधनम्धवित्रदण्ड धवित्रदण्डौ धवित्रदण्डाः
द्वितीयाधवित्रदण्डम् धवित्रदण्डौ धवित्रदण्डान्
तृतीयाधवित्रदण्डेन धवित्रदण्डाभ्याम् धवित्रदण्डैः
चतुर्थीधवित्रदण्डाय धवित्रदण्डाभ्याम् धवित्रदण्डेभ्यः
पञ्चमीधवित्रदण्डात् धवित्रदण्डाभ्याम् धवित्रदण्डेभ्यः
षष्ठीधवित्रदण्डस्य धवित्रदण्डयोः धवित्रदण्डानाम्
सप्तमीधवित्रदण्डे धवित्रदण्डयोः धवित्रदण्डेषु

समास धवित्रदण्ड

अव्यय ॰धवित्रदण्डम् ॰धवित्रदण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria