Declension table of dhavaleśvara

Deva

MasculineSingularDualPlural
Nominativedhavaleśvaraḥ dhavaleśvarau dhavaleśvarāḥ
Vocativedhavaleśvara dhavaleśvarau dhavaleśvarāḥ
Accusativedhavaleśvaram dhavaleśvarau dhavaleśvarān
Instrumentaldhavaleśvareṇa dhavaleśvarābhyām dhavaleśvaraiḥ dhavaleśvarebhiḥ
Dativedhavaleśvarāya dhavaleśvarābhyām dhavaleśvarebhyaḥ
Ablativedhavaleśvarāt dhavaleśvarābhyām dhavaleśvarebhyaḥ
Genitivedhavaleśvarasya dhavaleśvarayoḥ dhavaleśvarāṇām
Locativedhavaleśvare dhavaleśvarayoḥ dhavaleśvareṣu

Compound dhavaleśvara -

Adverb -dhavaleśvaram -dhavaleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria