Declension table of ?dhavalayāvanāla

Deva

MasculineSingularDualPlural
Nominativedhavalayāvanālaḥ dhavalayāvanālau dhavalayāvanālāḥ
Vocativedhavalayāvanāla dhavalayāvanālau dhavalayāvanālāḥ
Accusativedhavalayāvanālam dhavalayāvanālau dhavalayāvanālān
Instrumentaldhavalayāvanālena dhavalayāvanālābhyām dhavalayāvanālaiḥ dhavalayāvanālebhiḥ
Dativedhavalayāvanālāya dhavalayāvanālābhyām dhavalayāvanālebhyaḥ
Ablativedhavalayāvanālāt dhavalayāvanālābhyām dhavalayāvanālebhyaḥ
Genitivedhavalayāvanālasya dhavalayāvanālayoḥ dhavalayāvanālānām
Locativedhavalayāvanāle dhavalayāvanālayoḥ dhavalayāvanāleṣu

Compound dhavalayāvanāla -

Adverb -dhavalayāvanālam -dhavalayāvanālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria