Declension table of dhavalatva

Deva

NeuterSingularDualPlural
Nominativedhavalatvam dhavalatve dhavalatvāni
Vocativedhavalatva dhavalatve dhavalatvāni
Accusativedhavalatvam dhavalatve dhavalatvāni
Instrumentaldhavalatvena dhavalatvābhyām dhavalatvaiḥ
Dativedhavalatvāya dhavalatvābhyām dhavalatvebhyaḥ
Ablativedhavalatvāt dhavalatvābhyām dhavalatvebhyaḥ
Genitivedhavalatvasya dhavalatvayoḥ dhavalatvānām
Locativedhavalatve dhavalatvayoḥ dhavalatveṣu

Compound dhavalatva -

Adverb -dhavalatvam -dhavalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria