Declension table of dhavalatā

Deva

FeminineSingularDualPlural
Nominativedhavalatā dhavalate dhavalatāḥ
Vocativedhavalate dhavalate dhavalatāḥ
Accusativedhavalatām dhavalate dhavalatāḥ
Instrumentaldhavalatayā dhavalatābhyām dhavalatābhiḥ
Dativedhavalatāyai dhavalatābhyām dhavalatābhyaḥ
Ablativedhavalatāyāḥ dhavalatābhyām dhavalatābhyaḥ
Genitivedhavalatāyāḥ dhavalatayoḥ dhavalatānām
Locativedhavalatāyām dhavalatayoḥ dhavalatāsu

Adverb -dhavalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria