Declension table of ?dhavalā

Deva

FeminineSingularDualPlural
Nominativedhavalā dhavale dhavalāḥ
Vocativedhavale dhavale dhavalāḥ
Accusativedhavalām dhavale dhavalāḥ
Instrumentaldhavalayā dhavalābhyām dhavalābhiḥ
Dativedhavalāyai dhavalābhyām dhavalābhyaḥ
Ablativedhavalāyāḥ dhavalābhyām dhavalābhyaḥ
Genitivedhavalāyāḥ dhavalayoḥ dhavalānām
Locativedhavalāyām dhavalayoḥ dhavalāsu

Adverb -dhavalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria