Declension table of ?dhava

Deva

MasculineSingularDualPlural
Nominativedhavaḥ dhavau dhavāḥ
Vocativedhava dhavau dhavāḥ
Accusativedhavam dhavau dhavān
Instrumentaldhavena dhavābhyām dhavaiḥ dhavebhiḥ
Dativedhavāya dhavābhyām dhavebhyaḥ
Ablativedhavāt dhavābhyām dhavebhyaḥ
Genitivedhavasya dhavayoḥ dhavānām
Locativedhave dhavayoḥ dhaveṣu

Compound dhava -

Adverb -dhavam -dhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria