Declension table of dhava_2

Deva

MasculineSingularDualPlural
Nominativedhavaḥ dhavau dhavāḥ
Vocativedhava dhavau dhavāḥ
Accusativedhavam dhavau dhavān
Instrumentaldhavena dhavābhyām dhavaiḥ dhavebhiḥ
Dativedhavāya dhavābhyām dhavebhyaḥ
Ablativedhavāt dhavābhyām dhavebhyaḥ
Genitivedhavasya dhavayoḥ dhavānām
Locativedhave dhavayoḥ dhaveṣu

Compound dhava -

Adverb -dhavam -dhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria